चहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चहकः
चहकौ
चहकाः
सम्बोधन
चहक
चहकौ
चहकाः
द्वितीया
चहकम्
चहकौ
चहकान्
तृतीया
चहकेन
चहकाभ्याम्
चहकैः
चतुर्थी
चहकाय
चहकाभ्याम्
चहकेभ्यः
पञ्चमी
चहकात् / चहकाद्
चहकाभ्याम्
चहकेभ्यः
षष्ठी
चहकस्य
चहकयोः
चहकानाम्
सप्तमी
चहके
चहकयोः
चहकेषु
 
एक
द्वि
बहु
प्रथमा
चहकः
चहकौ
चहकाः
सम्बोधन
चहक
चहकौ
चहकाः
द्वितीया
चहकम्
चहकौ
चहकान्
तृतीया
चहकेन
चहकाभ्याम्
चहकैः
चतुर्थी
चहकाय
चहकाभ्याम्
चहकेभ्यः
पञ्चमी
चहकात् / चहकाद्
चहकाभ्याम्
चहकेभ्यः
षष्ठी
चहकस्य
चहकयोः
चहकानाम्
सप्तमी
चहके
चहकयोः
चहकेषु


अन्याः