चषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चषितव्यः
चषितव्यौ
चषितव्याः
सम्बोधन
चषितव्य
चषितव्यौ
चषितव्याः
द्वितीया
चषितव्यम्
चषितव्यौ
चषितव्यान्
तृतीया
चषितव्येन
चषितव्याभ्याम्
चषितव्यैः
चतुर्थी
चषितव्याय
चषितव्याभ्याम्
चषितव्येभ्यः
पञ्चमी
चषितव्यात् / चषितव्याद्
चषितव्याभ्याम्
चषितव्येभ्यः
षष्ठी
चषितव्यस्य
चषितव्ययोः
चषितव्यानाम्
सप्तमी
चषितव्ये
चषितव्ययोः
चषितव्येषु
 
एक
द्वि
बहु
प्रथमा
चषितव्यः
चषितव्यौ
चषितव्याः
सम्बोधन
चषितव्य
चषितव्यौ
चषितव्याः
द्वितीया
चषितव्यम्
चषितव्यौ
चषितव्यान्
तृतीया
चषितव्येन
चषितव्याभ्याम्
चषितव्यैः
चतुर्थी
चषितव्याय
चषितव्याभ्याम्
चषितव्येभ्यः
पञ्चमी
चषितव्यात् / चषितव्याद्
चषितव्याभ्याम्
चषितव्येभ्यः
षष्ठी
चषितव्यस्य
चषितव्ययोः
चषितव्यानाम्
सप्तमी
चषितव्ये
चषितव्ययोः
चषितव्येषु


अन्याः