चलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चलितव्यः
चलितव्यौ
चलितव्याः
सम्बोधन
चलितव्य
चलितव्यौ
चलितव्याः
द्वितीया
चलितव्यम्
चलितव्यौ
चलितव्यान्
तृतीया
चलितव्येन
चलितव्याभ्याम्
चलितव्यैः
चतुर्थी
चलितव्याय
चलितव्याभ्याम्
चलितव्येभ्यः
पञ्चमी
चलितव्यात् / चलितव्याद्
चलितव्याभ्याम्
चलितव्येभ्यः
षष्ठी
चलितव्यस्य
चलितव्ययोः
चलितव्यानाम्
सप्तमी
चलितव्ये
चलितव्ययोः
चलितव्येषु
 
एक
द्वि
बहु
प्रथमा
चलितव्यः
चलितव्यौ
चलितव्याः
सम्बोधन
चलितव्य
चलितव्यौ
चलितव्याः
द्वितीया
चलितव्यम्
चलितव्यौ
चलितव्यान्
तृतीया
चलितव्येन
चलितव्याभ्याम्
चलितव्यैः
चतुर्थी
चलितव्याय
चलितव्याभ्याम्
चलितव्येभ्यः
पञ्चमी
चलितव्यात् / चलितव्याद्
चलितव्याभ्याम्
चलितव्येभ्यः
षष्ठी
चलितव्यस्य
चलितव्ययोः
चलितव्यानाम्
सप्तमी
चलितव्ये
चलितव्ययोः
चलितव्येषु


अन्याः