चर्वणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्वणीयः
चर्वणीयौ
चर्वणीयाः
सम्बोधन
चर्वणीय
चर्वणीयौ
चर्वणीयाः
द्वितीया
चर्वणीयम्
चर्वणीयौ
चर्वणीयान्
तृतीया
चर्वणीयेन
चर्वणीयाभ्याम्
चर्वणीयैः
चतुर्थी
चर्वणीयाय
चर्वणीयाभ्याम्
चर्वणीयेभ्यः
पञ्चमी
चर्वणीयात् / चर्वणीयाद्
चर्वणीयाभ्याम्
चर्वणीयेभ्यः
षष्ठी
चर्वणीयस्य
चर्वणीययोः
चर्वणीयानाम्
सप्तमी
चर्वणीये
चर्वणीययोः
चर्वणीयेषु
 
एक
द्वि
बहु
प्रथमा
चर्वणीयः
चर्वणीयौ
चर्वणीयाः
सम्बोधन
चर्वणीय
चर्वणीयौ
चर्वणीयाः
द्वितीया
चर्वणीयम्
चर्वणीयौ
चर्वणीयान्
तृतीया
चर्वणीयेन
चर्वणीयाभ्याम्
चर्वणीयैः
चतुर्थी
चर्वणीयाय
चर्वणीयाभ्याम्
चर्वणीयेभ्यः
पञ्चमी
चर्वणीयात् / चर्वणीयाद्
चर्वणीयाभ्याम्
चर्वणीयेभ्यः
षष्ठी
चर्वणीयस्य
चर्वणीययोः
चर्वणीयानाम्
सप्तमी
चर्वणीये
चर्वणीययोः
चर्वणीयेषु


अन्याः