चर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्वकः
चर्वकौ
चर्वकाः
सम्बोधन
चर्वक
चर्वकौ
चर्वकाः
द्वितीया
चर्वकम्
चर्वकौ
चर्वकान्
तृतीया
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
चतुर्थी
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
पञ्चमी
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
षष्ठी
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
सप्तमी
चर्वके
चर्वकयोः
चर्वकेषु
 
एक
द्वि
बहु
प्रथमा
चर्वकः
चर्वकौ
चर्वकाः
सम्बोधन
चर्वक
चर्वकौ
चर्वकाः
द्वितीया
चर्वकम्
चर्वकौ
चर्वकान्
तृतीया
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
चतुर्थी
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
पञ्चमी
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
षष्ठी
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
सप्तमी
चर्वके
चर्वकयोः
चर्वकेषु


अन्याः