चर्मीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्मीयम्
चर्मीये
चर्मीयाणि
सम्बोधन
चर्मीय
चर्मीये
चर्मीयाणि
द्वितीया
चर्मीयम्
चर्मीये
चर्मीयाणि
तृतीया
चर्मीयेण
चर्मीयाभ्याम्
चर्मीयैः
चतुर्थी
चर्मीयाय
चर्मीयाभ्याम्
चर्मीयेभ्यः
पञ्चमी
चर्मीयात् / चर्मीयाद्
चर्मीयाभ्याम्
चर्मीयेभ्यः
षष्ठी
चर्मीयस्य
चर्मीययोः
चर्मीयाणाम्
सप्तमी
चर्मीये
चर्मीययोः
चर्मीयेषु
 
एक
द्वि
बहु
प्रथमा
चर्मीयम्
चर्मीये
चर्मीयाणि
सम्बोधन
चर्मीय
चर्मीये
चर्मीयाणि
द्वितीया
चर्मीयम्
चर्मीये
चर्मीयाणि
तृतीया
चर्मीयेण
चर्मीयाभ्याम्
चर्मीयैः
चतुर्थी
चर्मीयाय
चर्मीयाभ्याम्
चर्मीयेभ्यः
पञ्चमी
चर्मीयात् / चर्मीयाद्
चर्मीयाभ्याम्
चर्मीयेभ्यः
षष्ठी
चर्मीयस्य
चर्मीययोः
चर्मीयाणाम्
सप्तमी
चर्मीये
चर्मीययोः
चर्मीयेषु


अन्याः