चर्मन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्म
चर्मणी
चर्माणि
सम्बोधन
चर्म / चर्मन्
चर्मणी
चर्माणि
द्वितीया
चर्म
चर्मणी
चर्माणि
तृतीया
चर्मणा
चर्मभ्याम्
चर्मभिः
चतुर्थी
चर्मणे
चर्मभ्याम्
चर्मभ्यः
पञ्चमी
चर्मणः
चर्मभ्याम्
चर्मभ्यः
षष्ठी
चर्मणः
चर्मणोः
चर्मणाम्
सप्तमी
चर्मणि
चर्मणोः
चर्मसु
 
एक
द्वि
बहु
प्रथमा
चर्म
चर्मणी
चर्माणि
सम्बोधन
चर्म / चर्मन्
चर्मणी
चर्माणि
द्वितीया
चर्म
चर्मणी
चर्माणि
तृतीया
चर्मणा
चर्मभ्याम्
चर्मभिः
चतुर्थी
चर्मणे
चर्मभ्याम्
चर्मभ्यः
पञ्चमी
चर्मणः
चर्मभ्याम्
चर्मभ्यः
षष्ठी
चर्मणः
चर्मणोः
चर्मणाम्
सप्तमी
चर्मणि
चर्मणोः
चर्मसु