चर्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्बितव्यः
चर्बितव्यौ
चर्बितव्याः
सम्बोधन
चर्बितव्य
चर्बितव्यौ
चर्बितव्याः
द्वितीया
चर्बितव्यम्
चर्बितव्यौ
चर्बितव्यान्
तृतीया
चर्बितव्येन
चर्बितव्याभ्याम्
चर्बितव्यैः
चतुर्थी
चर्बितव्याय
चर्बितव्याभ्याम्
चर्बितव्येभ्यः
पञ्चमी
चर्बितव्यात् / चर्बितव्याद्
चर्बितव्याभ्याम्
चर्बितव्येभ्यः
षष्ठी
चर्बितव्यस्य
चर्बितव्ययोः
चर्बितव्यानाम्
सप्तमी
चर्बितव्ये
चर्बितव्ययोः
चर्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
चर्बितव्यः
चर्बितव्यौ
चर्बितव्याः
सम्बोधन
चर्बितव्य
चर्बितव्यौ
चर्बितव्याः
द्वितीया
चर्बितव्यम्
चर्बितव्यौ
चर्बितव्यान्
तृतीया
चर्बितव्येन
चर्बितव्याभ्याम्
चर्बितव्यैः
चतुर्थी
चर्बितव्याय
चर्बितव्याभ्याम्
चर्बितव्येभ्यः
पञ्चमी
चर्बितव्यात् / चर्बितव्याद्
चर्बितव्याभ्याम्
चर्बितव्येभ्यः
षष्ठी
चर्बितव्यस्य
चर्बितव्ययोः
चर्बितव्यानाम्
सप्तमी
चर्बितव्ये
चर्बितव्ययोः
चर्बितव्येषु


अन्याः