चर्बणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्बणीयः
चर्बणीयौ
चर्बणीयाः
सम्बोधन
चर्बणीय
चर्बणीयौ
चर्बणीयाः
द्वितीया
चर्बणीयम्
चर्बणीयौ
चर्बणीयान्
तृतीया
चर्बणीयेन
चर्बणीयाभ्याम्
चर्बणीयैः
चतुर्थी
चर्बणीयाय
चर्बणीयाभ्याम्
चर्बणीयेभ्यः
पञ्चमी
चर्बणीयात् / चर्बणीयाद्
चर्बणीयाभ्याम्
चर्बणीयेभ्यः
षष्ठी
चर्बणीयस्य
चर्बणीययोः
चर्बणीयानाम्
सप्तमी
चर्बणीये
चर्बणीययोः
चर्बणीयेषु
 
एक
द्वि
बहु
प्रथमा
चर्बणीयः
चर्बणीयौ
चर्बणीयाः
सम्बोधन
चर्बणीय
चर्बणीयौ
चर्बणीयाः
द्वितीया
चर्बणीयम्
चर्बणीयौ
चर्बणीयान्
तृतीया
चर्बणीयेन
चर्बणीयाभ्याम्
चर्बणीयैः
चतुर्थी
चर्बणीयाय
चर्बणीयाभ्याम्
चर्बणीयेभ्यः
पञ्चमी
चर्बणीयात् / चर्बणीयाद्
चर्बणीयाभ्याम्
चर्बणीयेभ्यः
षष्ठी
चर्बणीयस्य
चर्बणीययोः
चर्बणीयानाम्
सप्तमी
चर्बणीये
चर्बणीययोः
चर्बणीयेषु


अन्याः