चर्पमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्पमाणः
चर्पमाणौ
चर्पमाणाः
सम्बोधन
चर्पमाण
चर्पमाणौ
चर्पमाणाः
द्वितीया
चर्पमाणम्
चर्पमाणौ
चर्पमाणान्
तृतीया
चर्पमाणेन
चर्पमाणाभ्याम्
चर्पमाणैः
चतुर्थी
चर्पमाणाय
चर्पमाणाभ्याम्
चर्पमाणेभ्यः
पञ्चमी
चर्पमाणात् / चर्पमाणाद्
चर्पमाणाभ्याम्
चर्पमाणेभ्यः
षष्ठी
चर्पमाणस्य
चर्पमाणयोः
चर्पमाणानाम्
सप्तमी
चर्पमाणे
चर्पमाणयोः
चर्पमाणेषु
 
एक
द्वि
बहु
प्रथमा
चर्पमाणः
चर्पमाणौ
चर्पमाणाः
सम्बोधन
चर्पमाण
चर्पमाणौ
चर्पमाणाः
द्वितीया
चर्पमाणम्
चर्पमाणौ
चर्पमाणान्
तृतीया
चर्पमाणेन
चर्पमाणाभ्याम्
चर्पमाणैः
चतुर्थी
चर्पमाणाय
चर्पमाणाभ्याम्
चर्पमाणेभ्यः
पञ्चमी
चर्पमाणात् / चर्पमाणाद्
चर्पमाणाभ्याम्
चर्पमाणेभ्यः
षष्ठी
चर्पमाणस्य
चर्पमाणयोः
चर्पमाणानाम्
सप्तमी
चर्पमाणे
चर्पमाणयोः
चर्पमाणेषु


अन्याः