चर्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्पकः
चर्पकौ
चर्पकाः
सम्बोधन
चर्पक
चर्पकौ
चर्पकाः
द्वितीया
चर्पकम्
चर्पकौ
चर्पकान्
तृतीया
चर्पकेण
चर्पकाभ्याम्
चर्पकैः
चतुर्थी
चर्पकाय
चर्पकाभ्याम्
चर्पकेभ्यः
पञ्चमी
चर्पकात् / चर्पकाद्
चर्पकाभ्याम्
चर्पकेभ्यः
षष्ठी
चर्पकस्य
चर्पकयोः
चर्पकाणाम्
सप्तमी
चर्पके
चर्पकयोः
चर्पकेषु
 
एक
द्वि
बहु
प्रथमा
चर्पकः
चर्पकौ
चर्पकाः
सम्बोधन
चर्पक
चर्पकौ
चर्पकाः
द्वितीया
चर्पकम्
चर्पकौ
चर्पकान्
तृतीया
चर्पकेण
चर्पकाभ्याम्
चर्पकैः
चतुर्थी
चर्पकाय
चर्पकाभ्याम्
चर्पकेभ्यः
पञ्चमी
चर्पकात् / चर्पकाद्
चर्पकाभ्याम्
चर्पकेभ्यः
षष्ठी
चर्पकस्य
चर्पकयोः
चर्पकाणाम्
सप्तमी
चर्पके
चर्पकयोः
चर्पकेषु


अन्याः