चर्चयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्चयितव्यः
चर्चयितव्यौ
चर्चयितव्याः
सम्बोधन
चर्चयितव्य
चर्चयितव्यौ
चर्चयितव्याः
द्वितीया
चर्चयितव्यम्
चर्चयितव्यौ
चर्चयितव्यान्
तृतीया
चर्चयितव्येन
चर्चयितव्याभ्याम्
चर्चयितव्यैः
चतुर्थी
चर्चयितव्याय
चर्चयितव्याभ्याम्
चर्चयितव्येभ्यः
पञ्चमी
चर्चयितव्यात् / चर्चयितव्याद्
चर्चयितव्याभ्याम्
चर्चयितव्येभ्यः
षष्ठी
चर्चयितव्यस्य
चर्चयितव्ययोः
चर्चयितव्यानाम्
सप्तमी
चर्चयितव्ये
चर्चयितव्ययोः
चर्चयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चर्चयितव्यः
चर्चयितव्यौ
चर्चयितव्याः
सम्बोधन
चर्चयितव्य
चर्चयितव्यौ
चर्चयितव्याः
द्वितीया
चर्चयितव्यम्
चर्चयितव्यौ
चर्चयितव्यान्
तृतीया
चर्चयितव्येन
चर्चयितव्याभ्याम्
चर्चयितव्यैः
चतुर्थी
चर्चयितव्याय
चर्चयितव्याभ्याम्
चर्चयितव्येभ्यः
पञ्चमी
चर्चयितव्यात् / चर्चयितव्याद्
चर्चयितव्याभ्याम्
चर्चयितव्येभ्यः
षष्ठी
चर्चयितव्यस्य
चर्चयितव्ययोः
चर्चयितव्यानाम्
सप्तमी
चर्चयितव्ये
चर्चयितव्ययोः
चर्चयितव्येषु


अन्याः