चरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चरितः
चरितौ
चरिताः
सम्बोधन
चरित
चरितौ
चरिताः
द्वितीया
चरितम्
चरितौ
चरितान्
तृतीया
चरितेन
चरिताभ्याम्
चरितैः
चतुर्थी
चरिताय
चरिताभ्याम्
चरितेभ्यः
पञ्चमी
चरितात् / चरिताद्
चरिताभ्याम्
चरितेभ्यः
षष्ठी
चरितस्य
चरितयोः
चरितानाम्
सप्तमी
चरिते
चरितयोः
चरितेषु
 
एक
द्वि
बहु
प्रथमा
चरितः
चरितौ
चरिताः
सम्बोधन
चरित
चरितौ
चरिताः
द्वितीया
चरितम्
चरितौ
चरितान्
तृतीया
चरितेन
चरिताभ्याम्
चरितैः
चतुर्थी
चरिताय
चरिताभ्याम्
चरितेभ्यः
पञ्चमी
चरितात् / चरिताद्
चरिताभ्याम्
चरितेभ्यः
षष्ठी
चरितस्य
चरितयोः
चरितानाम्
सप्तमी
चरिते
चरितयोः
चरितेषु


अन्याः