चरव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चरव्यः
चरव्यौ
चरव्याः
सम्बोधन
चरव्य
चरव्यौ
चरव्याः
द्वितीया
चरव्यम्
चरव्यौ
चरव्यान्
तृतीया
चरव्येण
चरव्याभ्याम्
चरव्यैः
चतुर्थी
चरव्याय
चरव्याभ्याम्
चरव्येभ्यः
पञ्चमी
चरव्यात् / चरव्याद्
चरव्याभ्याम्
चरव्येभ्यः
षष्ठी
चरव्यस्य
चरव्ययोः
चरव्याणाम्
सप्तमी
चरव्ये
चरव्ययोः
चरव्येषु
 
एक
द्वि
बहु
प्रथमा
चरव्यः
चरव्यौ
चरव्याः
सम्बोधन
चरव्य
चरव्यौ
चरव्याः
द्वितीया
चरव्यम्
चरव्यौ
चरव्यान्
तृतीया
चरव्येण
चरव्याभ्याम्
चरव्यैः
चतुर्थी
चरव्याय
चरव्याभ्याम्
चरव्येभ्यः
पञ्चमी
चरव्यात् / चरव्याद्
चरव्याभ्याम्
चरव्येभ्यः
षष्ठी
चरव्यस्य
चरव्ययोः
चरव्याणाम्
सप्तमी
चरव्ये
चरव्ययोः
चरव्येषु


अन्याः