चययमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चययमानः
चययमानौ
चययमानाः
सम्बोधन
चययमान
चययमानौ
चययमानाः
द्वितीया
चययमानम्
चययमानौ
चययमानान्
तृतीया
चययमानेन
चययमानाभ्याम्
चययमानैः
चतुर्थी
चययमानाय
चययमानाभ्याम्
चययमानेभ्यः
पञ्चमी
चययमानात् / चययमानाद्
चययमानाभ्याम्
चययमानेभ्यः
षष्ठी
चययमानस्य
चययमानयोः
चययमानानाम्
सप्तमी
चययमाने
चययमानयोः
चययमानेषु
 
एक
द्वि
बहु
प्रथमा
चययमानः
चययमानौ
चययमानाः
सम्बोधन
चययमान
चययमानौ
चययमानाः
द्वितीया
चययमानम्
चययमानौ
चययमानान्
तृतीया
चययमानेन
चययमानाभ्याम्
चययमानैः
चतुर्थी
चययमानाय
चययमानाभ्याम्
चययमानेभ्यः
पञ्चमी
चययमानात् / चययमानाद्
चययमानाभ्याम्
चययमानेभ्यः
षष्ठी
चययमानस्य
चययमानयोः
चययमानानाम्
सप्तमी
चययमाने
चययमानयोः
चययमानेषु


अन्याः