चयक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयकः
चयकौ
चयकाः
सम्बोधन
चयक
चयकौ
चयकाः
द्वितीया
चयकम्
चयकौ
चयकान्
तृतीया
चयकेन
चयकाभ्याम्
चयकैः
चतुर्थी
चयकाय
चयकाभ्याम्
चयकेभ्यः
पञ्चमी
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
षष्ठी
चयकस्य
चयकयोः
चयकानाम्
सप्तमी
चयके
चयकयोः
चयकेषु
 
एक
द्वि
बहु
प्रथमा
चयकः
चयकौ
चयकाः
सम्बोधन
चयक
चयकौ
चयकाः
द्वितीया
चयकम्
चयकौ
चयकान्
तृतीया
चयकेन
चयकाभ्याम्
चयकैः
चतुर्थी
चयकाय
चयकाभ्याम्
चयकेभ्यः
पञ्चमी
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
षष्ठी
चयकस्य
चयकयोः
चयकानाम्
सप्तमी
चयके
चयकयोः
चयकेषु


अन्याः