चम्पित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पितः
चम्पितौ
चम्पिताः
सम्बोधन
चम्पित
चम्पितौ
चम्पिताः
द्वितीया
चम्पितम्
चम्पितौ
चम्पितान्
तृतीया
चम्पितेन
चम्पिताभ्याम्
चम्पितैः
चतुर्थी
चम्पिताय
चम्पिताभ्याम्
चम्पितेभ्यः
पञ्चमी
चम्पितात् / चम्पिताद्
चम्पिताभ्याम्
चम्पितेभ्यः
षष्ठी
चम्पितस्य
चम्पितयोः
चम्पितानाम्
सप्तमी
चम्पिते
चम्पितयोः
चम्पितेषु
 
एक
द्वि
बहु
प्रथमा
चम्पितः
चम्पितौ
चम्पिताः
सम्बोधन
चम्पित
चम्पितौ
चम्पिताः
द्वितीया
चम्पितम्
चम्पितौ
चम्पितान्
तृतीया
चम्पितेन
चम्पिताभ्याम्
चम्पितैः
चतुर्थी
चम्पिताय
चम्पिताभ्याम्
चम्पितेभ्यः
पञ्चमी
चम्पितात् / चम्पिताद्
चम्पिताभ्याम्
चम्पितेभ्यः
षष्ठी
चम्पितस्य
चम्पितयोः
चम्पितानाम्
सप्तमी
चम्पिते
चम्पितयोः
चम्पितेषु


अन्याः