चम्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पितव्यः
चम्पितव्यौ
चम्पितव्याः
सम्बोधन
चम्पितव्य
चम्पितव्यौ
चम्पितव्याः
द्वितीया
चम्पितव्यम्
चम्पितव्यौ
चम्पितव्यान्
तृतीया
चम्पितव्येन
चम्पितव्याभ्याम्
चम्पितव्यैः
चतुर्थी
चम्पितव्याय
चम्पितव्याभ्याम्
चम्पितव्येभ्यः
पञ्चमी
चम्पितव्यात् / चम्पितव्याद्
चम्पितव्याभ्याम्
चम्पितव्येभ्यः
षष्ठी
चम्पितव्यस्य
चम्पितव्ययोः
चम्पितव्यानाम्
सप्तमी
चम्पितव्ये
चम्पितव्ययोः
चम्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
चम्पितव्यः
चम्पितव्यौ
चम्पितव्याः
सम्बोधन
चम्पितव्य
चम्पितव्यौ
चम्पितव्याः
द्वितीया
चम्पितव्यम्
चम्पितव्यौ
चम्पितव्यान्
तृतीया
चम्पितव्येन
चम्पितव्याभ्याम्
चम्पितव्यैः
चतुर्थी
चम्पितव्याय
चम्पितव्याभ्याम्
चम्पितव्येभ्यः
पञ्चमी
चम्पितव्यात् / चम्पितव्याद्
चम्पितव्याभ्याम्
चम्पितव्येभ्यः
षष्ठी
चम्पितव्यस्य
चम्पितव्ययोः
चम्पितव्यानाम्
सप्तमी
चम्पितव्ये
चम्पितव्ययोः
चम्पितव्येषु


अन्याः