चम्पनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पनीयः
चम्पनीयौ
चम्पनीयाः
सम्बोधन
चम्पनीय
चम्पनीयौ
चम्पनीयाः
द्वितीया
चम्पनीयम्
चम्पनीयौ
चम्पनीयान्
तृतीया
चम्पनीयेन
चम्पनीयाभ्याम्
चम्पनीयैः
चतुर्थी
चम्पनीयाय
चम्पनीयाभ्याम्
चम्पनीयेभ्यः
पञ्चमी
चम्पनीयात् / चम्पनीयाद्
चम्पनीयाभ्याम्
चम्पनीयेभ्यः
षष्ठी
चम्पनीयस्य
चम्पनीययोः
चम्पनीयानाम्
सप्तमी
चम्पनीये
चम्पनीययोः
चम्पनीयेषु
 
एक
द्वि
बहु
प्रथमा
चम्पनीयः
चम्पनीयौ
चम्पनीयाः
सम्बोधन
चम्पनीय
चम्पनीयौ
चम्पनीयाः
द्वितीया
चम्पनीयम्
चम्पनीयौ
चम्पनीयान्
तृतीया
चम्पनीयेन
चम्पनीयाभ्याम्
चम्पनीयैः
चतुर्थी
चम्पनीयाय
चम्पनीयाभ्याम्
चम्पनीयेभ्यः
पञ्चमी
चम्पनीयात् / चम्पनीयाद्
चम्पनीयाभ्याम्
चम्पनीयेभ्यः
षष्ठी
चम्पनीयस्य
चम्पनीययोः
चम्पनीयानाम्
सप्तमी
चम्पनीये
चम्पनीययोः
चम्पनीयेषु


अन्याः