चम्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पकः
चम्पकौ
चम्पकाः
सम्बोधन
चम्पक
चम्पकौ
चम्पकाः
द्वितीया
चम्पकम्
चम्पकौ
चम्पकान्
तृतीया
चम्पकेन
चम्पकाभ्याम्
चम्पकैः
चतुर्थी
चम्पकाय
चम्पकाभ्याम्
चम्पकेभ्यः
पञ्चमी
चम्पकात् / चम्पकाद्
चम्पकाभ्याम्
चम्पकेभ्यः
षष्ठी
चम्पकस्य
चम्पकयोः
चम्पकानाम्
सप्तमी
चम्पके
चम्पकयोः
चम्पकेषु
 
एक
द्वि
बहु
प्रथमा
चम्पकः
चम्पकौ
चम्पकाः
सम्बोधन
चम्पक
चम्पकौ
चम्पकाः
द्वितीया
चम्पकम्
चम्पकौ
चम्पकान्
तृतीया
चम्पकेन
चम्पकाभ्याम्
चम्पकैः
चतुर्थी
चम्पकाय
चम्पकाभ्याम्
चम्पकेभ्यः
पञ्चमी
चम्पकात् / चम्पकाद्
चम्पकाभ्याम्
चम्पकेभ्यः
षष्ठी
चम्पकस्य
चम्पकयोः
चम्पकानाम्
सप्तमी
चम्पके
चम्पकयोः
चम्पकेषु


अन्याः