चपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चपितव्यः
चपितव्यौ
चपितव्याः
सम्बोधन
चपितव्य
चपितव्यौ
चपितव्याः
द्वितीया
चपितव्यम्
चपितव्यौ
चपितव्यान्
तृतीया
चपितव्येन
चपितव्याभ्याम्
चपितव्यैः
चतुर्थी
चपितव्याय
चपितव्याभ्याम्
चपितव्येभ्यः
पञ्चमी
चपितव्यात् / चपितव्याद्
चपितव्याभ्याम्
चपितव्येभ्यः
षष्ठी
चपितव्यस्य
चपितव्ययोः
चपितव्यानाम्
सप्तमी
चपितव्ये
चपितव्ययोः
चपितव्येषु
 
एक
द्वि
बहु
प्रथमा
चपितव्यः
चपितव्यौ
चपितव्याः
सम्बोधन
चपितव्य
चपितव्यौ
चपितव्याः
द्वितीया
चपितव्यम्
चपितव्यौ
चपितव्यान्
तृतीया
चपितव्येन
चपितव्याभ्याम्
चपितव्यैः
चतुर्थी
चपितव्याय
चपितव्याभ्याम्
चपितव्येभ्यः
पञ्चमी
चपितव्यात् / चपितव्याद्
चपितव्याभ्याम्
चपितव्येभ्यः
षष्ठी
चपितव्यस्य
चपितव्ययोः
चपितव्यानाम्
सप्तमी
चपितव्ये
चपितव्ययोः
चपितव्येषु


अन्याः