चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्द्यते
चन्द्येते
चन्द्यन्ते
मध्यम
चन्द्यसे
चन्द्येथे
चन्द्यध्वे
उत्तम
चन्द्ये
चन्द्यावहे
चन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चचन्दे
चचन्दाते
चचन्दिरे
मध्यम
चचन्दिषे
चचन्दाथे
चचन्दिध्वे
उत्तम
चचन्दे
चचन्दिवहे
चचन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्दिता
चन्दितारौ
चन्दितारः
मध्यम
चन्दितासे
चन्दितासाथे
चन्दिताध्वे
उत्तम
चन्दिताहे
चन्दितास्वहे
चन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्दिष्यते
चन्दिष्येते
चन्दिष्यन्ते
मध्यम
चन्दिष्यसे
चन्दिष्येथे
चन्दिष्यध्वे
उत्तम
चन्दिष्ये
चन्दिष्यावहे
चन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्द्यताम्
चन्द्येताम्
चन्द्यन्ताम्
मध्यम
चन्द्यस्व
चन्द्येथाम्
चन्द्यध्वम्
उत्तम
चन्द्यै
चन्द्यावहै
चन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचन्द्यत
अचन्द्येताम्
अचन्द्यन्त
मध्यम
अचन्द्यथाः
अचन्द्येथाम्
अचन्द्यध्वम्
उत्तम
अचन्द्ये
अचन्द्यावहि
अचन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चन्द्येत
चन्द्येयाताम्
चन्द्येरन्
मध्यम
चन्द्येथाः
चन्द्येयाथाम्
चन्द्येध्वम्
उत्तम
चन्द्येय
चन्द्येवहि
चन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चन्दिषीष्ट
चन्दिषीयास्ताम्
चन्दिषीरन्
मध्यम
चन्दिषीष्ठाः
चन्दिषीयास्थाम्
चन्दिषीध्वम्
उत्तम
चन्दिषीय
चन्दिषीवहि
चन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचन्दि
अचन्दिषाताम्
अचन्दिषत
मध्यम
अचन्दिष्ठाः
अचन्दिषाथाम्
अचन्दिढ्वम्
उत्तम
अचन्दिषि
अचन्दिष्वहि
अचन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचन्दिष्यत
अचन्दिष्येताम्
अचन्दिष्यन्त
मध्यम
अचन्दिष्यथाः
अचन्दिष्येथाम्
अचन्दिष्यध्वम्
उत्तम
अचन्दिष्ये
अचन्दिष्यावहि
अचन्दिष्यामहि