चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्दति
चन्दतः
चन्दन्ति
मध्यम
चन्दसि
चन्दथः
चन्दथ
उत्तम
चन्दामि
चन्दावः
चन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चचन्द
चचन्दतुः
चचन्दुः
मध्यम
चचन्दिथ
चचन्दथुः
चचन्द
उत्तम
चचन्द
चचन्दिव
चचन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्दिता
चन्दितारौ
चन्दितारः
मध्यम
चन्दितासि
चन्दितास्थः
चन्दितास्थ
उत्तम
चन्दितास्मि
चन्दितास्वः
चन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्दिष्यति
चन्दिष्यतः
चन्दिष्यन्ति
मध्यम
चन्दिष्यसि
चन्दिष्यथः
चन्दिष्यथ
उत्तम
चन्दिष्यामि
चन्दिष्यावः
चन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्दतात् / चन्दताद् / चन्दतु
चन्दताम्
चन्दन्तु
मध्यम
चन्दतात् / चन्दताद् / चन्द
चन्दतम्
चन्दत
उत्तम
चन्दानि
चन्दाव
चन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचन्दत् / अचन्दद्
अचन्दताम्
अचन्दन्
मध्यम
अचन्दः
अचन्दतम्
अचन्दत
उत्तम
अचन्दम्
अचन्दाव
अचन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चन्देत् / चन्देद्
चन्देताम्
चन्देयुः
मध्यम
चन्देः
चन्देतम्
चन्देत
उत्तम
चन्देयम्
चन्देव
चन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चन्द्यात् / चन्द्याद्
चन्द्यास्ताम्
चन्द्यासुः
मध्यम
चन्द्याः
चन्द्यास्तम्
चन्द्यास्त
उत्तम
चन्द्यासम्
चन्द्यास्व
चन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचन्दीत् / अचन्दीद्
अचन्दिष्टाम्
अचन्दिषुः
मध्यम
अचन्दीः
अचन्दिष्टम्
अचन्दिष्ट
उत्तम
अचन्दिषम्
अचन्दिष्व
अचन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचन्दिष्यत् / अचन्दिष्यद्
अचन्दिष्यताम्
अचन्दिष्यन्
मध्यम
अचन्दिष्यः
अचन्दिष्यतम्
अचन्दिष्यत
उत्तम
अचन्दिष्यम्
अचन्दिष्याव
अचन्दिष्याम