चन्दनवृक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चन्दनवृक्षः
चन्दनवृक्षौ
चन्दनवृक्षाः
सम्बोधन
चन्दनवृक्ष
चन्दनवृक्षौ
चन्दनवृक्षाः
द्वितीया
चन्दनवृक्षम्
चन्दनवृक्षौ
चन्दनवृक्षान्
तृतीया
चन्दनवृक्षेण
चन्दनवृक्षाभ्याम्
चन्दनवृक्षैः
चतुर्थी
चन्दनवृक्षाय
चन्दनवृक्षाभ्याम्
चन्दनवृक्षेभ्यः
पञ्चमी
चन्दनवृक्षात् / चन्दनवृक्षाद्
चन्दनवृक्षाभ्याम्
चन्दनवृक्षेभ्यः
षष्ठी
चन्दनवृक्षस्य
चन्दनवृक्षयोः
चन्दनवृक्षाणाम्
सप्तमी
चन्दनवृक्षे
चन्दनवृक्षयोः
चन्दनवृक्षेषु
 
एक
द्वि
बहु
प्रथमा
चन्दनवृक्षः
चन्दनवृक्षौ
चन्दनवृक्षाः
सम्बोधन
चन्दनवृक्ष
चन्दनवृक्षौ
चन्दनवृक्षाः
द्वितीया
चन्दनवृक्षम्
चन्दनवृक्षौ
चन्दनवृक्षान्
तृतीया
चन्दनवृक्षेण
चन्दनवृक्षाभ्याम्
चन्दनवृक्षैः
चतुर्थी
चन्दनवृक्षाय
चन्दनवृक्षाभ्याम्
चन्दनवृक्षेभ्यः
पञ्चमी
चन्दनवृक्षात् / चन्दनवृक्षाद्
चन्दनवृक्षाभ्याम्
चन्दनवृक्षेभ्यः
षष्ठी
चन्दनवृक्षस्य
चन्दनवृक्षयोः
चन्दनवृक्षाणाम्
सप्तमी
चन्दनवृक्षे
चन्दनवृक्षयोः
चन्दनवृक्षेषु