चदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चदितव्यः
चदितव्यौ
चदितव्याः
सम्बोधन
चदितव्य
चदितव्यौ
चदितव्याः
द्वितीया
चदितव्यम्
चदितव्यौ
चदितव्यान्
तृतीया
चदितव्येन
चदितव्याभ्याम्
चदितव्यैः
चतुर्थी
चदितव्याय
चदितव्याभ्याम्
चदितव्येभ्यः
पञ्चमी
चदितव्यात् / चदितव्याद्
चदितव्याभ्याम्
चदितव्येभ्यः
षष्ठी
चदितव्यस्य
चदितव्ययोः
चदितव्यानाम्
सप्तमी
चदितव्ये
चदितव्ययोः
चदितव्येषु
 
एक
द्वि
बहु
प्रथमा
चदितव्यः
चदितव्यौ
चदितव्याः
सम्बोधन
चदितव्य
चदितव्यौ
चदितव्याः
द्वितीया
चदितव्यम्
चदितव्यौ
चदितव्यान्
तृतीया
चदितव्येन
चदितव्याभ्याम्
चदितव्यैः
चतुर्थी
चदितव्याय
चदितव्याभ्याम्
चदितव्येभ्यः
पञ्चमी
चदितव्यात् / चदितव्याद्
चदितव्याभ्याम्
चदितव्येभ्यः
षष्ठी
चदितव्यस्य
चदितव्ययोः
चदितव्यानाम्
सप्तमी
चदितव्ये
चदितव्ययोः
चदितव्येषु


अन्याः