चदमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चदमानः
चदमानौ
चदमानाः
सम्बोधन
चदमान
चदमानौ
चदमानाः
द्वितीया
चदमानम्
चदमानौ
चदमानान्
तृतीया
चदमानेन
चदमानाभ्याम्
चदमानैः
चतुर्थी
चदमानाय
चदमानाभ्याम्
चदमानेभ्यः
पञ्चमी
चदमानात् / चदमानाद्
चदमानाभ्याम्
चदमानेभ्यः
षष्ठी
चदमानस्य
चदमानयोः
चदमानानाम्
सप्तमी
चदमाने
चदमानयोः
चदमानेषु
 
एक
द्वि
बहु
प्रथमा
चदमानः
चदमानौ
चदमानाः
सम्बोधन
चदमान
चदमानौ
चदमानाः
द्वितीया
चदमानम्
चदमानौ
चदमानान्
तृतीया
चदमानेन
चदमानाभ्याम्
चदमानैः
चतुर्थी
चदमानाय
चदमानाभ्याम्
चदमानेभ्यः
पञ्चमी
चदमानात् / चदमानाद्
चदमानाभ्याम्
चदमानेभ्यः
षष्ठी
चदमानस्य
चदमानयोः
चदमानानाम्
सप्तमी
चदमाने
चदमानयोः
चदमानेषु


अन्याः