चतुर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुरः
चतुरौ
चतुराः
सम्बोधन
चतुर
चतुरौ
चतुराः
द्वितीया
चतुरम्
चतुरौ
चतुरान्
तृतीया
चतुरेण
चतुराभ्याम्
चतुरैः
चतुर्थी
चतुराय
चतुराभ्याम्
चतुरेभ्यः
पञ्चमी
चतुरात् / चतुराद्
चतुराभ्याम्
चतुरेभ्यः
षष्ठी
चतुरस्य
चतुरयोः
चतुराणाम्
सप्तमी
चतुरे
चतुरयोः
चतुरेषु
 
एक
द्वि
बहु
प्रथमा
चतुरः
चतुरौ
चतुराः
सम्बोधन
चतुर
चतुरौ
चतुराः
द्वितीया
चतुरम्
चतुरौ
चतुरान्
तृतीया
चतुरेण
चतुराभ्याम्
चतुरैः
चतुर्थी
चतुराय
चतुराभ्याम्
चतुरेभ्यः
पञ्चमी
चतुरात् / चतुराद्
चतुराभ्याम्
चतुरेभ्यः
षष्ठी
चतुरस्य
चतुरयोः
चतुराणाम्
सप्तमी
चतुरे
चतुरयोः
चतुरेषु


अन्याः