चतुर्हायण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुर्हायणः
चतुर्हायणौ
चतुर्हायणाः
सम्बोधन
चतुर्हायण
चतुर्हायणौ
चतुर्हायणाः
द्वितीया
चतुर्हायणम्
चतुर्हायणौ
चतुर्हायणान्
तृतीया
चतुर्हायणेन
चतुर्हायणाभ्याम्
चतुर्हायणैः
चतुर्थी
चतुर्हायणाय
चतुर्हायणाभ्याम्
चतुर्हायणेभ्यः
पञ्चमी
चतुर्हायणात् / चतुर्हायणाद्
चतुर्हायणाभ्याम्
चतुर्हायणेभ्यः
षष्ठी
चतुर्हायणस्य
चतुर्हायणयोः
चतुर्हायणानाम्
सप्तमी
चतुर्हायणे
चतुर्हायणयोः
चतुर्हायणेषु
 
एक
द्वि
बहु
प्रथमा
चतुर्हायणः
चतुर्हायणौ
चतुर्हायणाः
सम्बोधन
चतुर्हायण
चतुर्हायणौ
चतुर्हायणाः
द्वितीया
चतुर्हायणम्
चतुर्हायणौ
चतुर्हायणान्
तृतीया
चतुर्हायणेन
चतुर्हायणाभ्याम्
चतुर्हायणैः
चतुर्थी
चतुर्हायणाय
चतुर्हायणाभ्याम्
चतुर्हायणेभ्यः
पञ्चमी
चतुर्हायणात् / चतुर्हायणाद्
चतुर्हायणाभ्याम्
चतुर्हायणेभ्यः
षष्ठी
चतुर्हायणस्य
चतुर्हायणयोः
चतुर्हायणानाम्
सप्तमी
चतुर्हायणे
चतुर्हायणयोः
चतुर्हायणेषु