चतुर्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुर्थः
चतुर्थौ
चतुर्थाः
सम्बोधन
चतुर्थ
चतुर्थौ
चतुर्थाः
द्वितीया
चतुर्थम्
चतुर्थौ
चतुर्थान्
तृतीया
चतुर्थेन
चतुर्थाभ्याम्
चतुर्थैः
चतुर्थी
चतुर्थाय
चतुर्थाभ्याम्
चतुर्थेभ्यः
पञ्चमी
चतुर्थात् / चतुर्थाद्
चतुर्थाभ्याम्
चतुर्थेभ्यः
षष्ठी
चतुर्थस्य
चतुर्थयोः
चतुर्थानाम्
सप्तमी
चतुर्थे
चतुर्थयोः
चतुर्थेषु
 
एक
द्वि
बहु
प्रथमा
चतुर्थः
चतुर्थौ
चतुर्थाः
सम्बोधन
चतुर्थ
चतुर्थौ
चतुर्थाः
द्वितीया
चतुर्थम्
चतुर्थौ
चतुर्थान्
तृतीया
चतुर्थेन
चतुर्थाभ्याम्
चतुर्थैः
चतुर्थी
चतुर्थाय
चतुर्थाभ्याम्
चतुर्थेभ्यः
पञ्चमी
चतुर्थात् / चतुर्थाद्
चतुर्थाभ्याम्
चतुर्थेभ्यः
षष्ठी
चतुर्थस्य
चतुर्थयोः
चतुर्थानाम्
सप्तमी
चतुर्थे
चतुर्थयोः
चतुर्थेषु


अन्याः