चतुरङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुरङ्गः
चतुरङ्गौ
चतुरङ्गाः
सम्बोधन
चतुरङ्ग
चतुरङ्गौ
चतुरङ्गाः
द्वितीया
चतुरङ्गम्
चतुरङ्गौ
चतुरङ्गान्
तृतीया
चतुरङ्गेण
चतुरङ्गाभ्याम्
चतुरङ्गैः
चतुर्थी
चतुरङ्गाय
चतुरङ्गाभ्याम्
चतुरङ्गेभ्यः
पञ्चमी
चतुरङ्गात् / चतुरङ्गाद्
चतुरङ्गाभ्याम्
चतुरङ्गेभ्यः
षष्ठी
चतुरङ्गस्य
चतुरङ्गयोः
चतुरङ्गाणाम्
सप्तमी
चतुरङ्गे
चतुरङ्गयोः
चतुरङ्गेषु
 
एक
द्वि
बहु
प्रथमा
चतुरङ्गः
चतुरङ्गौ
चतुरङ्गाः
सम्बोधन
चतुरङ्ग
चतुरङ्गौ
चतुरङ्गाः
द्वितीया
चतुरङ्गम्
चतुरङ्गौ
चतुरङ्गान्
तृतीया
चतुरङ्गेण
चतुरङ्गाभ्याम्
चतुरङ्गैः
चतुर्थी
चतुरङ्गाय
चतुरङ्गाभ्याम्
चतुरङ्गेभ्यः
पञ्चमी
चतुरङ्गात् / चतुरङ्गाद्
चतुरङ्गाभ्याम्
चतुरङ्गेभ्यः
षष्ठी
चतुरङ्गस्य
चतुरङ्गयोः
चतुरङ्गाणाम्
सप्तमी
चतुरङ्गे
चतुरङ्गयोः
चतुरङ्गेषु