चतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतितव्यः
चतितव्यौ
चतितव्याः
सम्बोधन
चतितव्य
चतितव्यौ
चतितव्याः
द्वितीया
चतितव्यम्
चतितव्यौ
चतितव्यान्
तृतीया
चतितव्येन
चतितव्याभ्याम्
चतितव्यैः
चतुर्थी
चतितव्याय
चतितव्याभ्याम्
चतितव्येभ्यः
पञ्चमी
चतितव्यात् / चतितव्याद्
चतितव्याभ्याम्
चतितव्येभ्यः
षष्ठी
चतितव्यस्य
चतितव्ययोः
चतितव्यानाम्
सप्तमी
चतितव्ये
चतितव्ययोः
चतितव्येषु
 
एक
द्वि
बहु
प्रथमा
चतितव्यः
चतितव्यौ
चतितव्याः
सम्बोधन
चतितव्य
चतितव्यौ
चतितव्याः
द्वितीया
चतितव्यम्
चतितव्यौ
चतितव्यान्
तृतीया
चतितव्येन
चतितव्याभ्याम्
चतितव्यैः
चतुर्थी
चतितव्याय
चतितव्याभ्याम्
चतितव्येभ्यः
पञ्चमी
चतितव्यात् / चतितव्याद्
चतितव्याभ्याम्
चतितव्येभ्यः
षष्ठी
चतितव्यस्य
चतितव्ययोः
चतितव्यानाम्
सप्तमी
चतितव्ये
चतितव्ययोः
चतितव्येषु


अन्याः