चण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चण्डनीयः
चण्डनीयौ
चण्डनीयाः
सम्बोधन
चण्डनीय
चण्डनीयौ
चण्डनीयाः
द्वितीया
चण्डनीयम्
चण्डनीयौ
चण्डनीयान्
तृतीया
चण्डनीयेन
चण्डनीयाभ्याम्
चण्डनीयैः
चतुर्थी
चण्डनीयाय
चण्डनीयाभ्याम्
चण्डनीयेभ्यः
पञ्चमी
चण्डनीयात् / चण्डनीयाद्
चण्डनीयाभ्याम्
चण्डनीयेभ्यः
षष्ठी
चण्डनीयस्य
चण्डनीययोः
चण्डनीयानाम्
सप्तमी
चण्डनीये
चण्डनीययोः
चण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
चण्डनीयः
चण्डनीयौ
चण्डनीयाः
सम्बोधन
चण्डनीय
चण्डनीयौ
चण्डनीयाः
द्वितीया
चण्डनीयम्
चण्डनीयौ
चण्डनीयान्
तृतीया
चण्डनीयेन
चण्डनीयाभ्याम्
चण्डनीयैः
चतुर्थी
चण्डनीयाय
चण्डनीयाभ्याम्
चण्डनीयेभ्यः
पञ्चमी
चण्डनीयात् / चण्डनीयाद्
चण्डनीयाभ्याम्
चण्डनीयेभ्यः
षष्ठी
चण्डनीयस्य
चण्डनीययोः
चण्डनीयानाम्
सप्तमी
चण्डनीये
चण्डनीययोः
चण्डनीयेषु


अन्याः