चणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चणितव्यः
चणितव्यौ
चणितव्याः
सम्बोधन
चणितव्य
चणितव्यौ
चणितव्याः
द्वितीया
चणितव्यम्
चणितव्यौ
चणितव्यान्
तृतीया
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
चतुर्थी
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
पञ्चमी
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
षष्ठी
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
सप्तमी
चणितव्ये
चणितव्ययोः
चणितव्येषु
 
एक
द्वि
बहु
प्रथमा
चणितव्यः
चणितव्यौ
चणितव्याः
सम्बोधन
चणितव्य
चणितव्यौ
चणितव्याः
द्वितीया
चणितव्यम्
चणितव्यौ
चणितव्यान्
तृतीया
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
चतुर्थी
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
पञ्चमी
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
षष्ठी
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
सप्तमी
चणितव्ये
चणितव्ययोः
चणितव्येषु


अन्याः