चणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चणकः
चणकौ
चणकाः
सम्बोधन
चणक
चणकौ
चणकाः
द्वितीया
चणकम्
चणकौ
चणकान्
तृतीया
चणकेन
चणकाभ्याम्
चणकैः
चतुर्थी
चणकाय
चणकाभ्याम्
चणकेभ्यः
पञ्चमी
चणकात् / चणकाद्
चणकाभ्याम्
चणकेभ्यः
षष्ठी
चणकस्य
चणकयोः
चणकानाम्
सप्तमी
चणके
चणकयोः
चणकेषु
 
एक
द्वि
बहु
प्रथमा
चणकः
चणकौ
चणकाः
सम्बोधन
चणक
चणकौ
चणकाः
द्वितीया
चणकम्
चणकौ
चणकान्
तृतीया
चणकेन
चणकाभ्याम्
चणकैः
चतुर्थी
चणकाय
चणकाभ्याम्
चणकेभ्यः
पञ्चमी
चणकात् / चणकाद्
चणकाभ्याम्
चणकेभ्यः
षष्ठी
चणकस्य
चणकयोः
चणकानाम्
सप्तमी
चणके
चणकयोः
चणकेषु


अन्याः