चञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चञ्चनीयः
चञ्चनीयौ
चञ्चनीयाः
सम्बोधन
चञ्चनीय
चञ्चनीयौ
चञ्चनीयाः
द्वितीया
चञ्चनीयम्
चञ्चनीयौ
चञ्चनीयान्
तृतीया
चञ्चनीयेन
चञ्चनीयाभ्याम्
चञ्चनीयैः
चतुर्थी
चञ्चनीयाय
चञ्चनीयाभ्याम्
चञ्चनीयेभ्यः
पञ्चमी
चञ्चनीयात् / चञ्चनीयाद्
चञ्चनीयाभ्याम्
चञ्चनीयेभ्यः
षष्ठी
चञ्चनीयस्य
चञ्चनीययोः
चञ्चनीयानाम्
सप्तमी
चञ्चनीये
चञ्चनीययोः
चञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
चञ्चनीयः
चञ्चनीयौ
चञ्चनीयाः
सम्बोधन
चञ्चनीय
चञ्चनीयौ
चञ्चनीयाः
द्वितीया
चञ्चनीयम्
चञ्चनीयौ
चञ्चनीयान्
तृतीया
चञ्चनीयेन
चञ्चनीयाभ्याम्
चञ्चनीयैः
चतुर्थी
चञ्चनीयाय
चञ्चनीयाभ्याम्
चञ्चनीयेभ्यः
पञ्चमी
चञ्चनीयात् / चञ्चनीयाद्
चञ्चनीयाभ्याम्
चञ्चनीयेभ्यः
षष्ठी
चञ्चनीयस्य
चञ्चनीययोः
चञ्चनीयानाम्
सप्तमी
चञ्चनीये
चञ्चनीययोः
चञ्चनीयेषु


अन्याः