चञ्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चञ्चकः
चञ्चकौ
चञ्चकाः
सम्बोधन
चञ्चक
चञ्चकौ
चञ्चकाः
द्वितीया
चञ्चकम्
चञ्चकौ
चञ्चकान्
तृतीया
चञ्चकेन
चञ्चकाभ्याम्
चञ्चकैः
चतुर्थी
चञ्चकाय
चञ्चकाभ्याम्
चञ्चकेभ्यः
पञ्चमी
चञ्चकात् / चञ्चकाद्
चञ्चकाभ्याम्
चञ्चकेभ्यः
षष्ठी
चञ्चकस्य
चञ्चकयोः
चञ्चकानाम्
सप्तमी
चञ्चके
चञ्चकयोः
चञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
चञ्चकः
चञ्चकौ
चञ्चकाः
सम्बोधन
चञ्चक
चञ्चकौ
चञ्चकाः
द्वितीया
चञ्चकम्
चञ्चकौ
चञ्चकान्
तृतीया
चञ्चकेन
चञ्चकाभ्याम्
चञ्चकैः
चतुर्थी
चञ्चकाय
चञ्चकाभ्याम्
चञ्चकेभ्यः
पञ्चमी
चञ्चकात् / चञ्चकाद्
चञ्चकाभ्याम्
चञ्चकेभ्यः
षष्ठी
चञ्चकस्य
चञ्चकयोः
चञ्चकानाम्
सप्तमी
चञ्चके
चञ्चकयोः
चञ्चकेषु


अन्याः