चक्षस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चक्षः
चक्षसी
चक्षांसि
सम्बोधन
चक्षः
चक्षसी
चक्षांसि
द्वितीया
चक्षः
चक्षसी
चक्षांसि
तृतीया
चक्षसा
चक्षोभ्याम्
चक्षोभिः
चतुर्थी
चक्षसे
चक्षोभ्याम्
चक्षोभ्यः
पञ्चमी
चक्षसः
चक्षोभ्याम्
चक्षोभ्यः
षष्ठी
चक्षसः
चक्षसोः
चक्षसाम्
सप्तमी
चक्षसि
चक्षसोः
चक्षःसु / चक्षस्सु
 
एक
द्वि
बहु
प्रथमा
चक्षः
चक्षसी
चक्षांसि
सम्बोधन
चक्षः
चक्षसी
चक्षांसि
द्वितीया
चक्षः
चक्षसी
चक्षांसि
तृतीया
चक्षसा
चक्षोभ्याम्
चक्षोभिः
चतुर्थी
चक्षसे
चक्षोभ्याम्
चक्षोभ्यः
पञ्चमी
चक्षसः
चक्षोभ्याम्
चक्षोभ्यः
षष्ठी
चक्षसः
चक्षसोः
चक्षसाम्
सप्तमी
चक्षसि
चक्षसोः
चक्षःसु / चक्षस्सु