चक्रवात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चक्रवातः
चक्रवातौ
चक्रवाताः
सम्बोधन
चक्रवात
चक्रवातौ
चक्रवाताः
द्वितीया
चक्रवातम्
चक्रवातौ
चक्रवातान्
तृतीया
चक्रवातेन
चक्रवाताभ्याम्
चक्रवातैः
चतुर्थी
चक्रवाताय
चक्रवाताभ्याम्
चक्रवातेभ्यः
पञ्चमी
चक्रवातात् / चक्रवाताद्
चक्रवाताभ्याम्
चक्रवातेभ्यः
षष्ठी
चक्रवातस्य
चक्रवातयोः
चक्रवातानाम्
सप्तमी
चक्रवाते
चक्रवातयोः
चक्रवातेषु
 
एक
द्वि
बहु
प्रथमा
चक्रवातः
चक्रवातौ
चक्रवाताः
सम्बोधन
चक्रवात
चक्रवातौ
चक्रवाताः
द्वितीया
चक्रवातम्
चक्रवातौ
चक्रवातान्
तृतीया
चक्रवातेन
चक्रवाताभ्याम्
चक्रवातैः
चतुर्थी
चक्रवाताय
चक्रवाताभ्याम्
चक्रवातेभ्यः
पञ्चमी
चक्रवातात् / चक्रवाताद्
चक्रवाताभ्याम्
चक्रवातेभ्यः
षष्ठी
चक्रवातस्य
चक्रवातयोः
चक्रवातानाम्
सप्तमी
चक्रवाते
चक्रवातयोः
चक्रवातेषु