चक्रधर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चक्रधरः
चक्रधरौ
चक्रधराः
सम्बोधन
चक्रधर
चक्रधरौ
चक्रधराः
द्वितीया
चक्रधरम्
चक्रधरौ
चक्रधरान्
तृतीया
चक्रधरेण
चक्रधराभ्याम्
चक्रधरैः
चतुर्थी
चक्रधराय
चक्रधराभ्याम्
चक्रधरेभ्यः
पञ्चमी
चक्रधरात् / चक्रधराद्
चक्रधराभ्याम्
चक्रधरेभ्यः
षष्ठी
चक्रधरस्य
चक्रधरयोः
चक्रधराणाम्
सप्तमी
चक्रधरे
चक्रधरयोः
चक्रधरेषु
 
एक
द्वि
बहु
प्रथमा
चक्रधरः
चक्रधरौ
चक्रधराः
सम्बोधन
चक्रधर
चक्रधरौ
चक्रधराः
द्वितीया
चक्रधरम्
चक्रधरौ
चक्रधरान्
तृतीया
चक्रधरेण
चक्रधराभ्याम्
चक्रधरैः
चतुर्थी
चक्रधराय
चक्रधराभ्याम्
चक्रधरेभ्यः
पञ्चमी
चक्रधरात् / चक्रधराद्
चक्रधराभ्याम्
चक्रधरेभ्यः
षष्ठी
चक्रधरस्य
चक्रधरयोः
चक्रधराणाम्
सप्तमी
चक्रधरे
चक्रधरयोः
चक्रधरेषु