चक्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चक्कयितव्यः
चक्कयितव्यौ
चक्कयितव्याः
सम्बोधन
चक्कयितव्य
चक्कयितव्यौ
चक्कयितव्याः
द्वितीया
चक्कयितव्यम्
चक्कयितव्यौ
चक्कयितव्यान्
तृतीया
चक्कयितव्येन
चक्कयितव्याभ्याम्
चक्कयितव्यैः
चतुर्थी
चक्कयितव्याय
चक्कयितव्याभ्याम्
चक्कयितव्येभ्यः
पञ्चमी
चक्कयितव्यात् / चक्कयितव्याद्
चक्कयितव्याभ्याम्
चक्कयितव्येभ्यः
षष्ठी
चक्कयितव्यस्य
चक्कयितव्ययोः
चक्कयितव्यानाम्
सप्तमी
चक्कयितव्ये
चक्कयितव्ययोः
चक्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चक्कयितव्यः
चक्कयितव्यौ
चक्कयितव्याः
सम्बोधन
चक्कयितव्य
चक्कयितव्यौ
चक्कयितव्याः
द्वितीया
चक्कयितव्यम्
चक्कयितव्यौ
चक्कयितव्यान्
तृतीया
चक्कयितव्येन
चक्कयितव्याभ्याम्
चक्कयितव्यैः
चतुर्थी
चक्कयितव्याय
चक्कयितव्याभ्याम्
चक्कयितव्येभ्यः
पञ्चमी
चक्कयितव्यात् / चक्कयितव्याद्
चक्कयितव्याभ्याम्
चक्कयितव्येभ्यः
षष्ठी
चक्कयितव्यस्य
चक्कयितव्ययोः
चक्कयितव्यानाम्
सप्तमी
चक्कयितव्ये
चक्कयितव्ययोः
चक्कयितव्येषु


अन्याः