चक्कनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चक्कनीयः
चक्कनीयौ
चक्कनीयाः
सम्बोधन
चक्कनीय
चक्कनीयौ
चक्कनीयाः
द्वितीया
चक्कनीयम्
चक्कनीयौ
चक्कनीयान्
तृतीया
चक्कनीयेन
चक्कनीयाभ्याम्
चक्कनीयैः
चतुर्थी
चक्कनीयाय
चक्कनीयाभ्याम्
चक्कनीयेभ्यः
पञ्चमी
चक्कनीयात् / चक्कनीयाद्
चक्कनीयाभ्याम्
चक्कनीयेभ्यः
षष्ठी
चक्कनीयस्य
चक्कनीययोः
चक्कनीयानाम्
सप्तमी
चक्कनीये
चक्कनीययोः
चक्कनीयेषु
 
एक
द्वि
बहु
प्रथमा
चक्कनीयः
चक्कनीयौ
चक्कनीयाः
सम्बोधन
चक्कनीय
चक्कनीयौ
चक्कनीयाः
द्वितीया
चक्कनीयम्
चक्कनीयौ
चक्कनीयान्
तृतीया
चक्कनीयेन
चक्कनीयाभ्याम्
चक्कनीयैः
चतुर्थी
चक्कनीयाय
चक्कनीयाभ्याम्
चक्कनीयेभ्यः
पञ्चमी
चक्कनीयात् / चक्कनीयाद्
चक्कनीयाभ्याम्
चक्कनीयेभ्यः
षष्ठी
चक्कनीयस्य
चक्कनीययोः
चक्कनीयानाम्
सप्तमी
चक्कनीये
चक्कनीययोः
चक्कनीयेषु


अन्याः