चकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकितव्यः
चकितव्यौ
चकितव्याः
सम्बोधन
चकितव्य
चकितव्यौ
चकितव्याः
द्वितीया
चकितव्यम्
चकितव्यौ
चकितव्यान्
तृतीया
चकितव्येन
चकितव्याभ्याम्
चकितव्यैः
चतुर्थी
चकितव्याय
चकितव्याभ्याम्
चकितव्येभ्यः
पञ्चमी
चकितव्यात् / चकितव्याद्
चकितव्याभ्याम्
चकितव्येभ्यः
षष्ठी
चकितव्यस्य
चकितव्ययोः
चकितव्यानाम्
सप्तमी
चकितव्ये
चकितव्ययोः
चकितव्येषु
 
एक
द्वि
बहु
प्रथमा
चकितव्यः
चकितव्यौ
चकितव्याः
सम्बोधन
चकितव्य
चकितव्यौ
चकितव्याः
द्वितीया
चकितव्यम्
चकितव्यौ
चकितव्यान्
तृतीया
चकितव्येन
चकितव्याभ्याम्
चकितव्यैः
चतुर्थी
चकितव्याय
चकितव्याभ्याम्
चकितव्येभ्यः
पञ्चमी
चकितव्यात् / चकितव्याद्
चकितव्याभ्याम्
चकितव्येभ्यः
षष्ठी
चकितव्यस्य
चकितव्ययोः
चकितव्यानाम्
सप्तमी
चकितव्ये
चकितव्ययोः
चकितव्येषु


अन्याः