चकास् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकाः
चकासौ
चकासः
सम्बोधन
चकाः
चकासौ
चकासः
द्वितीया
चकासम्
चकासौ
चकासः
तृतीया
चकासा
चकाभ्याम्
चकाभिः
चतुर्थी
चकासे
चकाभ्याम्
चकाभ्यः
पञ्चमी
चकासः
चकाभ्याम्
चकाभ्यः
षष्ठी
चकासः
चकासोः
चकासाम्
सप्तमी
चकासि
चकासोः
चकाःसु / चकास्सु
 
एक
द्वि
बहु
प्रथमा
चकाः
चकासौ
चकासः
सम्बोधन
चकाः
चकासौ
चकासः
द्वितीया
चकासम्
चकासौ
चकासः
तृतीया
चकासा
चकाभ्याम्
चकाभिः
चतुर्थी
चकासे
चकाभ्याम्
चकाभ्यः
पञ्चमी
चकासः
चकाभ्याम्
चकाभ्यः
षष्ठी
चकासः
चकासोः
चकासाम्
सप्तमी
चकासि
चकासोः
चकाःसु / चकास्सु


अन्याः