चकासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकासितः
चकासितौ
चकासिताः
सम्बोधन
चकासित
चकासितौ
चकासिताः
द्वितीया
चकासितम्
चकासितौ
चकासितान्
तृतीया
चकासितेन
चकासिताभ्याम्
चकासितैः
चतुर्थी
चकासिताय
चकासिताभ्याम्
चकासितेभ्यः
पञ्चमी
चकासितात् / चकासिताद्
चकासिताभ्याम्
चकासितेभ्यः
षष्ठी
चकासितस्य
चकासितयोः
चकासितानाम्
सप्तमी
चकासिते
चकासितयोः
चकासितेषु
 
एक
द्वि
बहु
प्रथमा
चकासितः
चकासितौ
चकासिताः
सम्बोधन
चकासित
चकासितौ
चकासिताः
द्वितीया
चकासितम्
चकासितौ
चकासितान्
तृतीया
चकासितेन
चकासिताभ्याम्
चकासितैः
चतुर्थी
चकासिताय
चकासिताभ्याम्
चकासितेभ्यः
पञ्चमी
चकासितात् / चकासिताद्
चकासिताभ्याम्
चकासितेभ्यः
षष्ठी
चकासितस्य
चकासितयोः
चकासितानाम्
सप्तमी
चकासिते
चकासितयोः
चकासितेषु


अन्याः