चकासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकासनीयः
चकासनीयौ
चकासनीयाः
सम्बोधन
चकासनीय
चकासनीयौ
चकासनीयाः
द्वितीया
चकासनीयम्
चकासनीयौ
चकासनीयान्
तृतीया
चकासनीयेन
चकासनीयाभ्याम्
चकासनीयैः
चतुर्थी
चकासनीयाय
चकासनीयाभ्याम्
चकासनीयेभ्यः
पञ्चमी
चकासनीयात् / चकासनीयाद्
चकासनीयाभ्याम्
चकासनीयेभ्यः
षष्ठी
चकासनीयस्य
चकासनीययोः
चकासनीयानाम्
सप्तमी
चकासनीये
चकासनीययोः
चकासनीयेषु
 
एक
द्वि
बहु
प्रथमा
चकासनीयः
चकासनीयौ
चकासनीयाः
सम्बोधन
चकासनीय
चकासनीयौ
चकासनीयाः
द्वितीया
चकासनीयम्
चकासनीयौ
चकासनीयान्
तृतीया
चकासनीयेन
चकासनीयाभ्याम्
चकासनीयैः
चतुर्थी
चकासनीयाय
चकासनीयाभ्याम्
चकासनीयेभ्यः
पञ्चमी
चकासनीयात् / चकासनीयाद्
चकासनीयाभ्याम्
चकासनीयेभ्यः
षष्ठी
चकासनीयस्य
चकासनीययोः
चकासनीयानाम्
सप्तमी
चकासनीये
चकासनीययोः
चकासनीयेषु


अन्याः