चकासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकासकः
चकासकौ
चकासकाः
सम्बोधन
चकासक
चकासकौ
चकासकाः
द्वितीया
चकासकम्
चकासकौ
चकासकान्
तृतीया
चकासकेन
चकासकाभ्याम्
चकासकैः
चतुर्थी
चकासकाय
चकासकाभ्याम्
चकासकेभ्यः
पञ्चमी
चकासकात् / चकासकाद्
चकासकाभ्याम्
चकासकेभ्यः
षष्ठी
चकासकस्य
चकासकयोः
चकासकानाम्
सप्तमी
चकासके
चकासकयोः
चकासकेषु
 
एक
द्वि
बहु
प्रथमा
चकासकः
चकासकौ
चकासकाः
सम्बोधन
चकासक
चकासकौ
चकासकाः
द्वितीया
चकासकम्
चकासकौ
चकासकान्
तृतीया
चकासकेन
चकासकाभ्याम्
चकासकैः
चतुर्थी
चकासकाय
चकासकाभ्याम्
चकासकेभ्यः
पञ्चमी
चकासकात् / चकासकाद्
चकासकाभ्याम्
चकासकेभ्यः
षष्ठी
चकासकस्य
चकासकयोः
चकासकानाम्
सप्तमी
चकासके
चकासकयोः
चकासकेषु


अन्याः