चकनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकनीयः
चकनीयौ
चकनीयाः
सम्बोधन
चकनीय
चकनीयौ
चकनीयाः
द्वितीया
चकनीयम्
चकनीयौ
चकनीयान्
तृतीया
चकनीयेन
चकनीयाभ्याम्
चकनीयैः
चतुर्थी
चकनीयाय
चकनीयाभ्याम्
चकनीयेभ्यः
पञ्चमी
चकनीयात् / चकनीयाद्
चकनीयाभ्याम्
चकनीयेभ्यः
षष्ठी
चकनीयस्य
चकनीययोः
चकनीयानाम्
सप्तमी
चकनीये
चकनीययोः
चकनीयेषु
 
एक
द्वि
बहु
प्रथमा
चकनीयः
चकनीयौ
चकनीयाः
सम्बोधन
चकनीय
चकनीयौ
चकनीयाः
द्वितीया
चकनीयम्
चकनीयौ
चकनीयान्
तृतीया
चकनीयेन
चकनीयाभ्याम्
चकनीयैः
चतुर्थी
चकनीयाय
चकनीयाभ्याम्
चकनीयेभ्यः
पञ्चमी
चकनीयात् / चकनीयाद्
चकनीयाभ्याम्
चकनीयेभ्यः
षष्ठी
चकनीयस्य
चकनीययोः
चकनीयानाम्
सप्तमी
चकनीये
चकनीययोः
चकनीयेषु


अन्याः