चकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चककः
चककौ
चककाः
सम्बोधन
चकक
चककौ
चककाः
द्वितीया
चककम्
चककौ
चककान्
तृतीया
चककेन
चककाभ्याम्
चककैः
चतुर्थी
चककाय
चककाभ्याम्
चककेभ्यः
पञ्चमी
चककात् / चककाद्
चककाभ्याम्
चककेभ्यः
षष्ठी
चककस्य
चककयोः
चककानाम्
सप्तमी
चकके
चककयोः
चककेषु
 
एक
द्वि
बहु
प्रथमा
चककः
चककौ
चककाः
सम्बोधन
चकक
चककौ
चककाः
द्वितीया
चककम्
चककौ
चककान्
तृतीया
चककेन
चककाभ्याम्
चककैः
चतुर्थी
चककाय
चककाभ्याम्
चककेभ्यः
पञ्चमी
चककात् / चककाद्
चककाभ्याम्
चककेभ्यः
षष्ठी
चककस्य
चककयोः
चककानाम्
सप्तमी
चकके
चककयोः
चककेषु


अन्याः