ङुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ङुतः
ङुतौ
ङुताः
सम्बोधन
ङुत
ङुतौ
ङुताः
द्वितीया
ङुतम्
ङुतौ
ङुतान्
तृतीया
ङुतेन
ङुताभ्याम्
ङुतैः
चतुर्थी
ङुताय
ङुताभ्याम्
ङुतेभ्यः
पञ्चमी
ङुतात् / ङुताद्
ङुताभ्याम्
ङुतेभ्यः
षष्ठी
ङुतस्य
ङुतयोः
ङुतानाम्
सप्तमी
ङुते
ङुतयोः
ङुतेषु
 
एक
द्वि
बहु
प्रथमा
ङुतः
ङुतौ
ङुताः
सम्बोधन
ङुत
ङुतौ
ङुताः
द्वितीया
ङुतम्
ङुतौ
ङुतान्
तृतीया
ङुतेन
ङुताभ्याम्
ङुतैः
चतुर्थी
ङुताय
ङुताभ्याम्
ङुतेभ्यः
पञ्चमी
ङुतात् / ङुताद्
ङुताभ्याम्
ङुतेभ्यः
षष्ठी
ङुतस्य
ङुतयोः
ङुतानाम्
सप्तमी
ङुते
ङुतयोः
ङुतेषु


अन्याः