ङवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ङवमानः
ङवमानौ
ङवमानाः
सम्बोधन
ङवमान
ङवमानौ
ङवमानाः
द्वितीया
ङवमानम्
ङवमानौ
ङवमानान्
तृतीया
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
चतुर्थी
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
पञ्चमी
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
षष्ठी
ङवमानस्य
ङवमानयोः
ङवमानानाम्
सप्तमी
ङवमाने
ङवमानयोः
ङवमानेषु
 
एक
द्वि
बहु
प्रथमा
ङवमानः
ङवमानौ
ङवमानाः
सम्बोधन
ङवमान
ङवमानौ
ङवमानाः
द्वितीया
ङवमानम्
ङवमानौ
ङवमानान्
तृतीया
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
चतुर्थी
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
पञ्चमी
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
षष्ठी
ङवमानस्य
ङवमानयोः
ङवमानानाम्
सप्तमी
ङवमाने
ङवमानयोः
ङवमानेषु


अन्याः